वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

यु꣣ङ्क्ष्वा꣡ हि वा꣢꣯जिनीव꣣त्य꣡श्वा꣢ꣳ अ꣣द्या꣢रु꣣णा꣡ꣳ उ꣢षः । अ꣡था꣢ नो꣣ वि꣢श्वा꣣ सौ꣡भ꣢गा꣣न्या꣡ व꣢ह ॥१७३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

युङ्क्ष्वा हि वाजिनीवत्यश्वाꣳ अद्यारुणाꣳ उषः । अथा नो विश्वा सौभगान्या वह ॥१७३३॥

मन्त्र उच्चारण
पद पाठ

युङ्क्ष्व । हि । वा꣣जिनीवति । अ꣡श्वा꣢꣯न् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣣रुणा꣢न् । उ꣣षः । अ꣡थ꣢꣯ । नः꣣ । वि꣡श्वा꣢꣯ । सौ꣡भ꣢꣯गानि । सौ । भ꣣गानि । आ꣢ । व꣣ह ॥१७३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1733 | (कौथोम) 8 » 3 » 8 » 3 | (रानायाणीय) 19 » 2 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर जगदीश्वरी माँ से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (वाजिनीवति) प्रशस्त क्रियावाली (उषः) उषा के समान तेजोमयी जगन्माता ! तू (अद्य) आज (अरुणान्) तेजस्वी (अश्वान्) इन्द्रिय-रूप घोड़ों को (युङ्क्ष्व हि) ज्ञान के ग्रहण और कर्मों के करने में नियुक्त कर। (अथ) तदनन्तर (नः) हमारे लिए (विश्वा) सब (सौभगानि) सौभाग्य (आवह) प्राप्त करा ॥३॥

भावार्थभाषाः -

वही माता श्रेष्ठ मानी जाती है, जो सन्तान को ज्ञान और कर्म में प्रेरित करे, क्योंकि उसी से सौभाग्य की वृद्धि होती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि जगदीश्वरीं मातरं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (वाजिनीवति२) हे प्रशस्तक्रियामयि (उषः) उषर्वत् तेजोमयि जगन्मातः ! त्वम् (अद्य) अस्मिन् दिने (अरुणान्) तेजोमयान् (अश्वान्) इन्द्रियरूपान् (युङ्क्ष्व हि) ज्ञाने क्रियायां च योजय खलु। (अथ) ततश्च (नः) अस्मभ्यम् (विश्वा) सर्वाणि (सौभगानि) सौभाग्यानि (आवह) प्रापय ॥३॥३

भावार्थभाषाः -

सैव माता श्रेष्ठा मन्यते या सन्तानं ज्ञाने कर्मणि च प्रेरयेत्, यतस्तत एव सौभाग्यवृद्धिर्जायते ॥३॥